Declension table of ?ruṇṭitavyā

Deva

FeminineSingularDualPlural
Nominativeruṇṭitavyā ruṇṭitavye ruṇṭitavyāḥ
Vocativeruṇṭitavye ruṇṭitavye ruṇṭitavyāḥ
Accusativeruṇṭitavyām ruṇṭitavye ruṇṭitavyāḥ
Instrumentalruṇṭitavyayā ruṇṭitavyābhyām ruṇṭitavyābhiḥ
Dativeruṇṭitavyāyai ruṇṭitavyābhyām ruṇṭitavyābhyaḥ
Ablativeruṇṭitavyāyāḥ ruṇṭitavyābhyām ruṇṭitavyābhyaḥ
Genitiveruṇṭitavyāyāḥ ruṇṭitavyayoḥ ruṇṭitavyānām
Locativeruṇṭitavyāyām ruṇṭitavyayoḥ ruṇṭitavyāsu

Adverb -ruṇṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria