Declension table of ?ruṇṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeruṇṭiṣyamāṇaḥ ruṇṭiṣyamāṇau ruṇṭiṣyamāṇāḥ
Vocativeruṇṭiṣyamāṇa ruṇṭiṣyamāṇau ruṇṭiṣyamāṇāḥ
Accusativeruṇṭiṣyamāṇam ruṇṭiṣyamāṇau ruṇṭiṣyamāṇān
Instrumentalruṇṭiṣyamāṇena ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇaiḥ ruṇṭiṣyamāṇebhiḥ
Dativeruṇṭiṣyamāṇāya ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇebhyaḥ
Ablativeruṇṭiṣyamāṇāt ruṇṭiṣyamāṇābhyām ruṇṭiṣyamāṇebhyaḥ
Genitiveruṇṭiṣyamāṇasya ruṇṭiṣyamāṇayoḥ ruṇṭiṣyamāṇānām
Locativeruṇṭiṣyamāṇe ruṇṭiṣyamāṇayoḥ ruṇṭiṣyamāṇeṣu

Compound ruṇṭiṣyamāṇa -

Adverb -ruṇṭiṣyamāṇam -ruṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria