Declension table of ?ruṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeruṇṭhyamānam ruṇṭhyamāne ruṇṭhyamānāni
Vocativeruṇṭhyamāna ruṇṭhyamāne ruṇṭhyamānāni
Accusativeruṇṭhyamānam ruṇṭhyamāne ruṇṭhyamānāni
Instrumentalruṇṭhyamānena ruṇṭhyamānābhyām ruṇṭhyamānaiḥ
Dativeruṇṭhyamānāya ruṇṭhyamānābhyām ruṇṭhyamānebhyaḥ
Ablativeruṇṭhyamānāt ruṇṭhyamānābhyām ruṇṭhyamānebhyaḥ
Genitiveruṇṭhyamānasya ruṇṭhyamānayoḥ ruṇṭhyamānānām
Locativeruṇṭhyamāne ruṇṭhyamānayoḥ ruṇṭhyamāneṣu

Compound ruṇṭhyamāna -

Adverb -ruṇṭhyamānam -ruṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria