Declension table of ?ruṇṭhitavyā

Deva

FeminineSingularDualPlural
Nominativeruṇṭhitavyā ruṇṭhitavye ruṇṭhitavyāḥ
Vocativeruṇṭhitavye ruṇṭhitavye ruṇṭhitavyāḥ
Accusativeruṇṭhitavyām ruṇṭhitavye ruṇṭhitavyāḥ
Instrumentalruṇṭhitavyayā ruṇṭhitavyābhyām ruṇṭhitavyābhiḥ
Dativeruṇṭhitavyāyai ruṇṭhitavyābhyām ruṇṭhitavyābhyaḥ
Ablativeruṇṭhitavyāyāḥ ruṇṭhitavyābhyām ruṇṭhitavyābhyaḥ
Genitiveruṇṭhitavyāyāḥ ruṇṭhitavyayoḥ ruṇṭhitavyānām
Locativeruṇṭhitavyāyām ruṇṭhitavyayoḥ ruṇṭhitavyāsu

Adverb -ruṇṭhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria