Declension table of ?ruṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativeruṇṭhitavatī ruṇṭhitavatyau ruṇṭhitavatyaḥ
Vocativeruṇṭhitavati ruṇṭhitavatyau ruṇṭhitavatyaḥ
Accusativeruṇṭhitavatīm ruṇṭhitavatyau ruṇṭhitavatīḥ
Instrumentalruṇṭhitavatyā ruṇṭhitavatībhyām ruṇṭhitavatībhiḥ
Dativeruṇṭhitavatyai ruṇṭhitavatībhyām ruṇṭhitavatībhyaḥ
Ablativeruṇṭhitavatyāḥ ruṇṭhitavatībhyām ruṇṭhitavatībhyaḥ
Genitiveruṇṭhitavatyāḥ ruṇṭhitavatyoḥ ruṇṭhitavatīnām
Locativeruṇṭhitavatyām ruṇṭhitavatyoḥ ruṇṭhitavatīṣu

Compound ruṇṭhitavati - ruṇṭhitavatī -

Adverb -ruṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria