Declension table of ?ruṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeruṇṭhiṣyantī ruṇṭhiṣyantyau ruṇṭhiṣyantyaḥ
Vocativeruṇṭhiṣyanti ruṇṭhiṣyantyau ruṇṭhiṣyantyaḥ
Accusativeruṇṭhiṣyantīm ruṇṭhiṣyantyau ruṇṭhiṣyantīḥ
Instrumentalruṇṭhiṣyantyā ruṇṭhiṣyantībhyām ruṇṭhiṣyantībhiḥ
Dativeruṇṭhiṣyantyai ruṇṭhiṣyantībhyām ruṇṭhiṣyantībhyaḥ
Ablativeruṇṭhiṣyantyāḥ ruṇṭhiṣyantībhyām ruṇṭhiṣyantībhyaḥ
Genitiveruṇṭhiṣyantyāḥ ruṇṭhiṣyantyoḥ ruṇṭhiṣyantīnām
Locativeruṇṭhiṣyantyām ruṇṭhiṣyantyoḥ ruṇṭhiṣyantīṣu

Compound ruṇṭhiṣyanti - ruṇṭhiṣyantī -

Adverb -ruṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria