Declension table of ?ruṇṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeruṇṭhiṣyamāṇaḥ ruṇṭhiṣyamāṇau ruṇṭhiṣyamāṇāḥ
Vocativeruṇṭhiṣyamāṇa ruṇṭhiṣyamāṇau ruṇṭhiṣyamāṇāḥ
Accusativeruṇṭhiṣyamāṇam ruṇṭhiṣyamāṇau ruṇṭhiṣyamāṇān
Instrumentalruṇṭhiṣyamāṇena ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇaiḥ ruṇṭhiṣyamāṇebhiḥ
Dativeruṇṭhiṣyamāṇāya ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇebhyaḥ
Ablativeruṇṭhiṣyamāṇāt ruṇṭhiṣyamāṇābhyām ruṇṭhiṣyamāṇebhyaḥ
Genitiveruṇṭhiṣyamāṇasya ruṇṭhiṣyamāṇayoḥ ruṇṭhiṣyamāṇānām
Locativeruṇṭhiṣyamāṇe ruṇṭhiṣyamāṇayoḥ ruṇṭhiṣyamāṇeṣu

Compound ruṇṭhiṣyamāṇa -

Adverb -ruṇṭhiṣyamāṇam -ruṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria