Declension table of ?ruṇṭhat

Deva

MasculineSingularDualPlural
Nominativeruṇṭhan ruṇṭhantau ruṇṭhantaḥ
Vocativeruṇṭhan ruṇṭhantau ruṇṭhantaḥ
Accusativeruṇṭhantam ruṇṭhantau ruṇṭhataḥ
Instrumentalruṇṭhatā ruṇṭhadbhyām ruṇṭhadbhiḥ
Dativeruṇṭhate ruṇṭhadbhyām ruṇṭhadbhyaḥ
Ablativeruṇṭhataḥ ruṇṭhadbhyām ruṇṭhadbhyaḥ
Genitiveruṇṭhataḥ ruṇṭhatoḥ ruṇṭhatām
Locativeruṇṭhati ruṇṭhatoḥ ruṇṭhatsu

Compound ruṇṭhat -

Adverb -ruṇṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria