Declension table of ?ruṇṭhanīya

Deva

NeuterSingularDualPlural
Nominativeruṇṭhanīyam ruṇṭhanīye ruṇṭhanīyāni
Vocativeruṇṭhanīya ruṇṭhanīye ruṇṭhanīyāni
Accusativeruṇṭhanīyam ruṇṭhanīye ruṇṭhanīyāni
Instrumentalruṇṭhanīyena ruṇṭhanīyābhyām ruṇṭhanīyaiḥ
Dativeruṇṭhanīyāya ruṇṭhanīyābhyām ruṇṭhanīyebhyaḥ
Ablativeruṇṭhanīyāt ruṇṭhanīyābhyām ruṇṭhanīyebhyaḥ
Genitiveruṇṭhanīyasya ruṇṭhanīyayoḥ ruṇṭhanīyānām
Locativeruṇṭhanīye ruṇṭhanīyayoḥ ruṇṭhanīyeṣu

Compound ruṇṭhanīya -

Adverb -ruṇṭhanīyam -ruṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria