Declension table of ?ruṃśyamāna

Deva

NeuterSingularDualPlural
Nominativeruṃśyamānam ruṃśyamāne ruṃśyamānāni
Vocativeruṃśyamāna ruṃśyamāne ruṃśyamānāni
Accusativeruṃśyamānam ruṃśyamāne ruṃśyamānāni
Instrumentalruṃśyamānena ruṃśyamānābhyām ruṃśyamānaiḥ
Dativeruṃśyamānāya ruṃśyamānābhyām ruṃśyamānebhyaḥ
Ablativeruṃśyamānāt ruṃśyamānābhyām ruṃśyamānebhyaḥ
Genitiveruṃśyamānasya ruṃśyamānayoḥ ruṃśyamānānām
Locativeruṃśyamāne ruṃśyamānayoḥ ruṃśyamāneṣu

Compound ruṃśyamāna -

Adverb -ruṃśyamānam -ruṃśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria