Declension table of ?ruṃśitavat

Deva

NeuterSingularDualPlural
Nominativeruṃśitavat ruṃśitavantī ruṃśitavatī ruṃśitavanti
Vocativeruṃśitavat ruṃśitavantī ruṃśitavatī ruṃśitavanti
Accusativeruṃśitavat ruṃśitavantī ruṃśitavatī ruṃśitavanti
Instrumentalruṃśitavatā ruṃśitavadbhyām ruṃśitavadbhiḥ
Dativeruṃśitavate ruṃśitavadbhyām ruṃśitavadbhyaḥ
Ablativeruṃśitavataḥ ruṃśitavadbhyām ruṃśitavadbhyaḥ
Genitiveruṃśitavataḥ ruṃśitavatoḥ ruṃśitavatām
Locativeruṃśitavati ruṃśitavatoḥ ruṃśitavatsu

Adverb -ruṃśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria