Declension table of ?ruṃśita

Deva

MasculineSingularDualPlural
Nominativeruṃśitaḥ ruṃśitau ruṃśitāḥ
Vocativeruṃśita ruṃśitau ruṃśitāḥ
Accusativeruṃśitam ruṃśitau ruṃśitān
Instrumentalruṃśitena ruṃśitābhyām ruṃśitaiḥ ruṃśitebhiḥ
Dativeruṃśitāya ruṃśitābhyām ruṃśitebhyaḥ
Ablativeruṃśitāt ruṃśitābhyām ruṃśitebhyaḥ
Genitiveruṃśitasya ruṃśitayoḥ ruṃśitānām
Locativeruṃśite ruṃśitayoḥ ruṃśiteṣu

Compound ruṃśita -

Adverb -ruṃśitam -ruṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria