Declension table of ?ruṃśayantī

Deva

FeminineSingularDualPlural
Nominativeruṃśayantī ruṃśayantyau ruṃśayantyaḥ
Vocativeruṃśayanti ruṃśayantyau ruṃśayantyaḥ
Accusativeruṃśayantīm ruṃśayantyau ruṃśayantīḥ
Instrumentalruṃśayantyā ruṃśayantībhyām ruṃśayantībhiḥ
Dativeruṃśayantyai ruṃśayantībhyām ruṃśayantībhyaḥ
Ablativeruṃśayantyāḥ ruṃśayantībhyām ruṃśayantībhyaḥ
Genitiveruṃśayantyāḥ ruṃśayantyoḥ ruṃśayantīnām
Locativeruṃśayantyām ruṃśayantyoḥ ruṃśayantīṣu

Compound ruṃśayanti - ruṃśayantī -

Adverb -ruṃśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria