सुबन्तावली ?रोमशपुच्छक

Roma

पुमान्एकद्विबहु
प्रथमारोमशपुच्छकः रोमशपुच्छकौ रोमशपुच्छकाः
सम्बोधनम्रोमशपुच्छक रोमशपुच्छकौ रोमशपुच्छकाः
द्वितीयारोमशपुच्छकम् रोमशपुच्छकौ रोमशपुच्छकान्
तृतीयारोमशपुच्छकेन रोमशपुच्छकाभ्याम् रोमशपुच्छकैः रोमशपुच्छकेभिः
चतुर्थीरोमशपुच्छकाय रोमशपुच्छकाभ्याम् रोमशपुच्छकेभ्यः
पञ्चमीरोमशपुच्छकात् रोमशपुच्छकाभ्याम् रोमशपुच्छकेभ्यः
षष्ठीरोमशपुच्छकस्य रोमशपुच्छकयोः रोमशपुच्छकानाम्
सप्तमीरोमशपुच्छके रोमशपुच्छकयोः रोमशपुच्छकेषु

समास रोमशपुच्छक

अव्यय ॰रोमशपुच्छकम् ॰रोमशपुच्छकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria