Declension table of ?romanthāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeromanthāyiṣyan romanthāyiṣyantau romanthāyiṣyantaḥ
Vocativeromanthāyiṣyan romanthāyiṣyantau romanthāyiṣyantaḥ
Accusativeromanthāyiṣyantam romanthāyiṣyantau romanthāyiṣyataḥ
Instrumentalromanthāyiṣyatā romanthāyiṣyadbhyām romanthāyiṣyadbhiḥ
Dativeromanthāyiṣyate romanthāyiṣyadbhyām romanthāyiṣyadbhyaḥ
Ablativeromanthāyiṣyataḥ romanthāyiṣyadbhyām romanthāyiṣyadbhyaḥ
Genitiveromanthāyiṣyataḥ romanthāyiṣyatoḥ romanthāyiṣyatām
Locativeromanthāyiṣyati romanthāyiṣyatoḥ romanthāyiṣyatsu

Compound romanthāyiṣyat -

Adverb -romanthāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria