Declension table of ?romanthāyamāna

Deva

NeuterSingularDualPlural
Nominativeromanthāyamānam romanthāyamāne romanthāyamānāni
Vocativeromanthāyamāna romanthāyamāne romanthāyamānāni
Accusativeromanthāyamānam romanthāyamāne romanthāyamānāni
Instrumentalromanthāyamānena romanthāyamānābhyām romanthāyamānaiḥ
Dativeromanthāyamānāya romanthāyamānābhyām romanthāyamānebhyaḥ
Ablativeromanthāyamānāt romanthāyamānābhyām romanthāyamānebhyaḥ
Genitiveromanthāyamānasya romanthāyamānayoḥ romanthāyamānānām
Locativeromanthāyamāne romanthāyamānayoḥ romanthāyamāneṣu

Compound romanthāyamāna -

Adverb -romanthāyamānam -romanthāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria