Declension table of ?rogadā

Deva

FeminineSingularDualPlural
Nominativerogadā rogade rogadāḥ
Vocativerogade rogade rogadāḥ
Accusativerogadām rogade rogadāḥ
Instrumentalrogadayā rogadābhyām rogadābhiḥ
Dativerogadāyai rogadābhyām rogadābhyaḥ
Ablativerogadāyāḥ rogadābhyām rogadābhyaḥ
Genitiverogadāyāḥ rogadayoḥ rogadānām
Locativerogadāyām rogadayoḥ rogadāsu

Adverb -rogadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria