सुबन्तावली ?रोदःकन्दरकुहर

Roma

नपुंसकम्एकद्विबहु
प्रथमारोदःकन्दरकुहरम् रोदःकन्दरकुहरे रोदःकन्दरकुहराणि
सम्बोधनम्रोदःकन्दरकुहर रोदःकन्दरकुहरे रोदःकन्दरकुहराणि
द्वितीयारोदःकन्दरकुहरम् रोदःकन्दरकुहरे रोदःकन्दरकुहराणि
तृतीयारोदःकन्दरकुहरेण रोदःकन्दरकुहराभ्याम् रोदःकन्दरकुहरैः
चतुर्थीरोदःकन्दरकुहराय रोदःकन्दरकुहराभ्याम् रोदःकन्दरकुहरेभ्यः
पञ्चमीरोदःकन्दरकुहरात् रोदःकन्दरकुहराभ्याम् रोदःकन्दरकुहरेभ्यः
षष्ठीरोदःकन्दरकुहरस्य रोदःकन्दरकुहरयोः रोदःकन्दरकुहराणाम्
सप्तमीरोदःकन्दरकुहरे रोदःकन्दरकुहरयोः रोदःकन्दरकुहरेषु

समास रोदःकन्दरकुहर

अव्यय ॰रोदःकन्दरकुहरम् ॰रोदःकन्दरकुहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria