Declension table of ?roṭitavat

Deva

MasculineSingularDualPlural
Nominativeroṭitavān roṭitavantau roṭitavantaḥ
Vocativeroṭitavan roṭitavantau roṭitavantaḥ
Accusativeroṭitavantam roṭitavantau roṭitavataḥ
Instrumentalroṭitavatā roṭitavadbhyām roṭitavadbhiḥ
Dativeroṭitavate roṭitavadbhyām roṭitavadbhyaḥ
Ablativeroṭitavataḥ roṭitavadbhyām roṭitavadbhyaḥ
Genitiveroṭitavataḥ roṭitavatoḥ roṭitavatām
Locativeroṭitavati roṭitavatoḥ roṭitavatsu

Compound roṭitavat -

Adverb -roṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria