Declension table of ?roṭita

Deva

MasculineSingularDualPlural
Nominativeroṭitaḥ roṭitau roṭitāḥ
Vocativeroṭita roṭitau roṭitāḥ
Accusativeroṭitam roṭitau roṭitān
Instrumentalroṭitena roṭitābhyām roṭitaiḥ roṭitebhiḥ
Dativeroṭitāya roṭitābhyām roṭitebhyaḥ
Ablativeroṭitāt roṭitābhyām roṭitebhyaḥ
Genitiveroṭitasya roṭitayoḥ roṭitānām
Locativeroṭite roṭitayoḥ roṭiteṣu

Compound roṭita -

Adverb -roṭitam -roṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria