Declension table of ?roṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeroṭayiṣyamāṇā roṭayiṣyamāṇe roṭayiṣyamāṇāḥ
Vocativeroṭayiṣyamāṇe roṭayiṣyamāṇe roṭayiṣyamāṇāḥ
Accusativeroṭayiṣyamāṇām roṭayiṣyamāṇe roṭayiṣyamāṇāḥ
Instrumentalroṭayiṣyamāṇayā roṭayiṣyamāṇābhyām roṭayiṣyamāṇābhiḥ
Dativeroṭayiṣyamāṇāyai roṭayiṣyamāṇābhyām roṭayiṣyamāṇābhyaḥ
Ablativeroṭayiṣyamāṇāyāḥ roṭayiṣyamāṇābhyām roṭayiṣyamāṇābhyaḥ
Genitiveroṭayiṣyamāṇāyāḥ roṭayiṣyamāṇayoḥ roṭayiṣyamāṇānām
Locativeroṭayiṣyamāṇāyām roṭayiṣyamāṇayoḥ roṭayiṣyamāṇāsu

Adverb -roṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria