Declension table of ?roṭayamāna

Deva

MasculineSingularDualPlural
Nominativeroṭayamānaḥ roṭayamānau roṭayamānāḥ
Vocativeroṭayamāna roṭayamānau roṭayamānāḥ
Accusativeroṭayamānam roṭayamānau roṭayamānān
Instrumentalroṭayamānena roṭayamānābhyām roṭayamānaiḥ roṭayamānebhiḥ
Dativeroṭayamānāya roṭayamānābhyām roṭayamānebhyaḥ
Ablativeroṭayamānāt roṭayamānābhyām roṭayamānebhyaḥ
Genitiveroṭayamānasya roṭayamānayoḥ roṭayamānānām
Locativeroṭayamāne roṭayamānayoḥ roṭayamāneṣu

Compound roṭayamāna -

Adverb -roṭayamānam -roṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria