Declension table of ?ririhuṣī

Deva

FeminineSingularDualPlural
Nominativeririhuṣī ririhuṣyau ririhuṣyaḥ
Vocativeririhuṣi ririhuṣyau ririhuṣyaḥ
Accusativeririhuṣīm ririhuṣyau ririhuṣīḥ
Instrumentalririhuṣyā ririhuṣībhyām ririhuṣībhiḥ
Dativeririhuṣyai ririhuṣībhyām ririhuṣībhyaḥ
Ablativeririhuṣyāḥ ririhuṣībhyām ririhuṣībhyaḥ
Genitiveririhuṣyāḥ ririhuṣyoḥ ririhuṣīṇām
Locativeririhuṣyām ririhuṣyoḥ ririhuṣīṣu

Compound ririhuṣi - ririhuṣī -

Adverb -ririhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria