Declension table of ?ririhāṇa

Deva

NeuterSingularDualPlural
Nominativeririhāṇam ririhāṇe ririhāṇāni
Vocativeririhāṇa ririhāṇe ririhāṇāni
Accusativeririhāṇam ririhāṇe ririhāṇāni
Instrumentalririhāṇena ririhāṇābhyām ririhāṇaiḥ
Dativeririhāṇāya ririhāṇābhyām ririhāṇebhyaḥ
Ablativeririhāṇāt ririhāṇābhyām ririhāṇebhyaḥ
Genitiveririhāṇasya ririhāṇayoḥ ririhāṇānām
Locativeririhāṇe ririhāṇayoḥ ririhāṇeṣu

Compound ririhāṇa -

Adverb -ririhāṇam -ririhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria