Declension table of ?ririṅkhvas

Deva

MasculineSingularDualPlural
Nominativeririṅkhvān ririṅkhvāṃsau ririṅkhvāṃsaḥ
Vocativeririṅkhvan ririṅkhvāṃsau ririṅkhvāṃsaḥ
Accusativeririṅkhvāṃsam ririṅkhvāṃsau ririṅkhuṣaḥ
Instrumentalririṅkhuṣā ririṅkhvadbhyām ririṅkhvadbhiḥ
Dativeririṅkhuṣe ririṅkhvadbhyām ririṅkhvadbhyaḥ
Ablativeririṅkhuṣaḥ ririṅkhvadbhyām ririṅkhvadbhyaḥ
Genitiveririṅkhuṣaḥ ririṅkhuṣoḥ ririṅkhuṣām
Locativeririṅkhuṣi ririṅkhuṣoḥ ririṅkhvatsu

Compound ririṅkhvat -

Adverb -ririṅkhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria