Declension table of ?ririṅkhuṣī

Deva

FeminineSingularDualPlural
Nominativeririṅkhuṣī ririṅkhuṣyau ririṅkhuṣyaḥ
Vocativeririṅkhuṣi ririṅkhuṣyau ririṅkhuṣyaḥ
Accusativeririṅkhuṣīm ririṅkhuṣyau ririṅkhuṣīḥ
Instrumentalririṅkhuṣyā ririṅkhuṣībhyām ririṅkhuṣībhiḥ
Dativeririṅkhuṣyai ririṅkhuṣībhyām ririṅkhuṣībhyaḥ
Ablativeririṅkhuṣyāḥ ririṅkhuṣībhyām ririṅkhuṣībhyaḥ
Genitiveririṅkhuṣyāḥ ririṅkhuṣyoḥ ririṅkhuṣīṇām
Locativeririṅkhuṣyām ririṅkhuṣyoḥ ririṅkhuṣīṣu

Compound ririṅkhuṣi - ririṅkhuṣī -

Adverb -ririṅkhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria