Declension table of ?ririṅkhāṇā

Deva

FeminineSingularDualPlural
Nominativeririṅkhāṇā ririṅkhāṇe ririṅkhāṇāḥ
Vocativeririṅkhāṇe ririṅkhāṇe ririṅkhāṇāḥ
Accusativeririṅkhāṇām ririṅkhāṇe ririṅkhāṇāḥ
Instrumentalririṅkhāṇayā ririṅkhāṇābhyām ririṅkhāṇābhiḥ
Dativeririṅkhāṇāyai ririṅkhāṇābhyām ririṅkhāṇābhyaḥ
Ablativeririṅkhāṇāyāḥ ririṅkhāṇābhyām ririṅkhāṇābhyaḥ
Genitiveririṅkhāṇāyāḥ ririṅkhāṇayoḥ ririṅkhāṇānām
Locativeririṅkhāṇāyām ririṅkhāṇayoḥ ririṅkhāṇāsu

Adverb -ririṅkhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria