Declension table of ?ririṇvāna

Deva

MasculineSingularDualPlural
Nominativeririṇvānaḥ ririṇvānau ririṇvānāḥ
Vocativeririṇvāna ririṇvānau ririṇvānāḥ
Accusativeririṇvānam ririṇvānau ririṇvānān
Instrumentalririṇvānena ririṇvānābhyām ririṇvānaiḥ ririṇvānebhiḥ
Dativeririṇvānāya ririṇvānābhyām ririṇvānebhyaḥ
Ablativeririṇvānāt ririṇvānābhyām ririṇvānebhyaḥ
Genitiveririṇvānasya ririṇvānayoḥ ririṇvānānām
Locativeririṇvāne ririṇvānayoḥ ririṇvāneṣu

Compound ririṇvāna -

Adverb -ririṇvānam -ririṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria