Declension table of ?rimphiṣyantī

Deva

FeminineSingularDualPlural
Nominativerimphiṣyantī rimphiṣyantyau rimphiṣyantyaḥ
Vocativerimphiṣyanti rimphiṣyantyau rimphiṣyantyaḥ
Accusativerimphiṣyantīm rimphiṣyantyau rimphiṣyantīḥ
Instrumentalrimphiṣyantyā rimphiṣyantībhyām rimphiṣyantībhiḥ
Dativerimphiṣyantyai rimphiṣyantībhyām rimphiṣyantībhyaḥ
Ablativerimphiṣyantyāḥ rimphiṣyantībhyām rimphiṣyantībhyaḥ
Genitiverimphiṣyantyāḥ rimphiṣyantyoḥ rimphiṣyantīnām
Locativerimphiṣyantyām rimphiṣyantyoḥ rimphiṣyantīṣu

Compound rimphiṣyanti - rimphiṣyantī -

Adverb -rimphiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria