Declension table of ?rimphiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerimphiṣyamāṇaḥ rimphiṣyamāṇau rimphiṣyamāṇāḥ
Vocativerimphiṣyamāṇa rimphiṣyamāṇau rimphiṣyamāṇāḥ
Accusativerimphiṣyamāṇam rimphiṣyamāṇau rimphiṣyamāṇān
Instrumentalrimphiṣyamāṇena rimphiṣyamāṇābhyām rimphiṣyamāṇaiḥ rimphiṣyamāṇebhiḥ
Dativerimphiṣyamāṇāya rimphiṣyamāṇābhyām rimphiṣyamāṇebhyaḥ
Ablativerimphiṣyamāṇāt rimphiṣyamāṇābhyām rimphiṣyamāṇebhyaḥ
Genitiverimphiṣyamāṇasya rimphiṣyamāṇayoḥ rimphiṣyamāṇānām
Locativerimphiṣyamāṇe rimphiṣyamāṇayoḥ rimphiṣyamāṇeṣu

Compound rimphiṣyamāṇa -

Adverb -rimphiṣyamāṇam -rimphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria