Declension table of ?rimphaṇīya

Deva

MasculineSingularDualPlural
Nominativerimphaṇīyaḥ rimphaṇīyau rimphaṇīyāḥ
Vocativerimphaṇīya rimphaṇīyau rimphaṇīyāḥ
Accusativerimphaṇīyam rimphaṇīyau rimphaṇīyān
Instrumentalrimphaṇīyena rimphaṇīyābhyām rimphaṇīyaiḥ rimphaṇīyebhiḥ
Dativerimphaṇīyāya rimphaṇīyābhyām rimphaṇīyebhyaḥ
Ablativerimphaṇīyāt rimphaṇīyābhyām rimphaṇīyebhyaḥ
Genitiverimphaṇīyasya rimphaṇīyayoḥ rimphaṇīyānām
Locativerimphaṇīye rimphaṇīyayoḥ rimphaṇīyeṣu

Compound rimphaṇīya -

Adverb -rimphaṇīyam -rimphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria