Declension table of ?rikhtavat

Deva

MasculineSingularDualPlural
Nominativerikhtavān rikhtavantau rikhtavantaḥ
Vocativerikhtavan rikhtavantau rikhtavantaḥ
Accusativerikhtavantam rikhtavantau rikhtavataḥ
Instrumentalrikhtavatā rikhtavadbhyām rikhtavadbhiḥ
Dativerikhtavate rikhtavadbhyām rikhtavadbhyaḥ
Ablativerikhtavataḥ rikhtavadbhyām rikhtavadbhyaḥ
Genitiverikhtavataḥ rikhtavatoḥ rikhtavatām
Locativerikhtavati rikhtavatoḥ rikhtavatsu

Compound rikhtavat -

Adverb -rikhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria