Declension table of ?rikhamāṇa

Deva

NeuterSingularDualPlural
Nominativerikhamāṇam rikhamāṇe rikhamāṇāni
Vocativerikhamāṇa rikhamāṇe rikhamāṇāni
Accusativerikhamāṇam rikhamāṇe rikhamāṇāni
Instrumentalrikhamāṇena rikhamāṇābhyām rikhamāṇaiḥ
Dativerikhamāṇāya rikhamāṇābhyām rikhamāṇebhyaḥ
Ablativerikhamāṇāt rikhamāṇābhyām rikhamāṇebhyaḥ
Genitiverikhamāṇasya rikhamāṇayoḥ rikhamāṇānām
Locativerikhamāṇe rikhamāṇayoḥ rikhamāṇeṣu

Compound rikhamāṇa -

Adverb -rikhamāṇam -rikhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria