Declension table of ?rīvyamāṇa

Deva

MasculineSingularDualPlural
Nominativerīvyamāṇaḥ rīvyamāṇau rīvyamāṇāḥ
Vocativerīvyamāṇa rīvyamāṇau rīvyamāṇāḥ
Accusativerīvyamāṇam rīvyamāṇau rīvyamāṇān
Instrumentalrīvyamāṇena rīvyamāṇābhyām rīvyamāṇaiḥ rīvyamāṇebhiḥ
Dativerīvyamāṇāya rīvyamāṇābhyām rīvyamāṇebhyaḥ
Ablativerīvyamāṇāt rīvyamāṇābhyām rīvyamāṇebhyaḥ
Genitiverīvyamāṇasya rīvyamāṇayoḥ rīvyamāṇānām
Locativerīvyamāṇe rīvyamāṇayoḥ rīvyamāṇeṣu

Compound rīvyamāṇa -

Adverb -rīvyamāṇam -rīvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria