Declension table of ?rīvat

Deva

MasculineSingularDualPlural
Nominativerīvan rīvantau rīvantaḥ
Vocativerīvan rīvantau rīvantaḥ
Accusativerīvantam rīvantau rīvataḥ
Instrumentalrīvatā rīvadbhyām rīvadbhiḥ
Dativerīvate rīvadbhyām rīvadbhyaḥ
Ablativerīvataḥ rīvadbhyām rīvadbhyaḥ
Genitiverīvataḥ rīvatoḥ rīvatām
Locativerīvati rīvatoḥ rīvatsu

Compound rīvat -

Adverb -rīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria