Declension table of ?rihyamāṇa

Deva

NeuterSingularDualPlural
Nominativerihyamāṇam rihyamāṇe rihyamāṇāni
Vocativerihyamāṇa rihyamāṇe rihyamāṇāni
Accusativerihyamāṇam rihyamāṇe rihyamāṇāni
Instrumentalrihyamāṇena rihyamāṇābhyām rihyamāṇaiḥ
Dativerihyamāṇāya rihyamāṇābhyām rihyamāṇebhyaḥ
Ablativerihyamāṇāt rihyamāṇābhyām rihyamāṇebhyaḥ
Genitiverihyamāṇasya rihyamāṇayoḥ rihyamāṇānām
Locativerihyamāṇe rihyamāṇayoḥ rihyamāṇeṣu

Compound rihyamāṇa -

Adverb -rihyamāṇam -rihyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria