Declension table of ?riṅkhitavya

Deva

MasculineSingularDualPlural
Nominativeriṅkhitavyaḥ riṅkhitavyau riṅkhitavyāḥ
Vocativeriṅkhitavya riṅkhitavyau riṅkhitavyāḥ
Accusativeriṅkhitavyam riṅkhitavyau riṅkhitavyān
Instrumentalriṅkhitavyena riṅkhitavyābhyām riṅkhitavyaiḥ riṅkhitavyebhiḥ
Dativeriṅkhitavyāya riṅkhitavyābhyām riṅkhitavyebhyaḥ
Ablativeriṅkhitavyāt riṅkhitavyābhyām riṅkhitavyebhyaḥ
Genitiveriṅkhitavyasya riṅkhitavyayoḥ riṅkhitavyānām
Locativeriṅkhitavye riṅkhitavyayoḥ riṅkhitavyeṣu

Compound riṅkhitavya -

Adverb -riṅkhitavyam -riṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria