Declension table of ?riṅkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeriṅkhiṣyamāṇā riṅkhiṣyamāṇe riṅkhiṣyamāṇāḥ
Vocativeriṅkhiṣyamāṇe riṅkhiṣyamāṇe riṅkhiṣyamāṇāḥ
Accusativeriṅkhiṣyamāṇām riṅkhiṣyamāṇe riṅkhiṣyamāṇāḥ
Instrumentalriṅkhiṣyamāṇayā riṅkhiṣyamāṇābhyām riṅkhiṣyamāṇābhiḥ
Dativeriṅkhiṣyamāṇāyai riṅkhiṣyamāṇābhyām riṅkhiṣyamāṇābhyaḥ
Ablativeriṅkhiṣyamāṇāyāḥ riṅkhiṣyamāṇābhyām riṅkhiṣyamāṇābhyaḥ
Genitiveriṅkhiṣyamāṇāyāḥ riṅkhiṣyamāṇayoḥ riṅkhiṣyamāṇānām
Locativeriṅkhiṣyamāṇāyām riṅkhiṣyamāṇayoḥ riṅkhiṣyamāṇāsu

Adverb -riṅkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria