Declension table of ?riṅkhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeriṅkhiṣyamāṇaḥ riṅkhiṣyamāṇau riṅkhiṣyamāṇāḥ
Vocativeriṅkhiṣyamāṇa riṅkhiṣyamāṇau riṅkhiṣyamāṇāḥ
Accusativeriṅkhiṣyamāṇam riṅkhiṣyamāṇau riṅkhiṣyamāṇān
Instrumentalriṅkhiṣyamāṇena riṅkhiṣyamāṇābhyām riṅkhiṣyamāṇaiḥ riṅkhiṣyamāṇebhiḥ
Dativeriṅkhiṣyamāṇāya riṅkhiṣyamāṇābhyām riṅkhiṣyamāṇebhyaḥ
Ablativeriṅkhiṣyamāṇāt riṅkhiṣyamāṇābhyām riṅkhiṣyamāṇebhyaḥ
Genitiveriṅkhiṣyamāṇasya riṅkhiṣyamāṇayoḥ riṅkhiṣyamāṇānām
Locativeriṅkhiṣyamāṇe riṅkhiṣyamāṇayoḥ riṅkhiṣyamāṇeṣu

Compound riṅkhiṣyamāṇa -

Adverb -riṅkhiṣyamāṇam -riṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria