Declension table of ?riṅkhaṇīyā

Deva

FeminineSingularDualPlural
Nominativeriṅkhaṇīyā riṅkhaṇīye riṅkhaṇīyāḥ
Vocativeriṅkhaṇīye riṅkhaṇīye riṅkhaṇīyāḥ
Accusativeriṅkhaṇīyām riṅkhaṇīye riṅkhaṇīyāḥ
Instrumentalriṅkhaṇīyayā riṅkhaṇīyābhyām riṅkhaṇīyābhiḥ
Dativeriṅkhaṇīyāyai riṅkhaṇīyābhyām riṅkhaṇīyābhyaḥ
Ablativeriṅkhaṇīyāyāḥ riṅkhaṇīyābhyām riṅkhaṇīyābhyaḥ
Genitiveriṅkhaṇīyāyāḥ riṅkhaṇīyayoḥ riṅkhaṇīyānām
Locativeriṅkhaṇīyāyām riṅkhaṇīyayoḥ riṅkhaṇīyāsu

Adverb -riṅkhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria