Declension table of ?riṇviṣyat

Deva

MasculineSingularDualPlural
Nominativeriṇviṣyan riṇviṣyantau riṇviṣyantaḥ
Vocativeriṇviṣyan riṇviṣyantau riṇviṣyantaḥ
Accusativeriṇviṣyantam riṇviṣyantau riṇviṣyataḥ
Instrumentalriṇviṣyatā riṇviṣyadbhyām riṇviṣyadbhiḥ
Dativeriṇviṣyate riṇviṣyadbhyām riṇviṣyadbhyaḥ
Ablativeriṇviṣyataḥ riṇviṣyadbhyām riṇviṣyadbhyaḥ
Genitiveriṇviṣyataḥ riṇviṣyatoḥ riṇviṣyatām
Locativeriṇviṣyati riṇviṣyatoḥ riṇviṣyatsu

Compound riṇviṣyat -

Adverb -riṇviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria