Declension table of ?riṇvamāna

Deva

MasculineSingularDualPlural
Nominativeriṇvamānaḥ riṇvamānau riṇvamānāḥ
Vocativeriṇvamāna riṇvamānau riṇvamānāḥ
Accusativeriṇvamānam riṇvamānau riṇvamānān
Instrumentalriṇvamānena riṇvamānābhyām riṇvamānaiḥ riṇvamānebhiḥ
Dativeriṇvamānāya riṇvamānābhyām riṇvamānebhyaḥ
Ablativeriṇvamānāt riṇvamānābhyām riṇvamānebhyaḥ
Genitiveriṇvamānasya riṇvamānayoḥ riṇvamānānām
Locativeriṇvamāne riṇvamānayoḥ riṇvamāneṣu

Compound riṇvamāna -

Adverb -riṇvamānam -riṇvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria