Declension table of ?rekhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerekhiṣyamāṇaḥ rekhiṣyamāṇau rekhiṣyamāṇāḥ
Vocativerekhiṣyamāṇa rekhiṣyamāṇau rekhiṣyamāṇāḥ
Accusativerekhiṣyamāṇam rekhiṣyamāṇau rekhiṣyamāṇān
Instrumentalrekhiṣyamāṇena rekhiṣyamāṇābhyām rekhiṣyamāṇaiḥ rekhiṣyamāṇebhiḥ
Dativerekhiṣyamāṇāya rekhiṣyamāṇābhyām rekhiṣyamāṇebhyaḥ
Ablativerekhiṣyamāṇāt rekhiṣyamāṇābhyām rekhiṣyamāṇebhyaḥ
Genitiverekhiṣyamāṇasya rekhiṣyamāṇayoḥ rekhiṣyamāṇānām
Locativerekhiṣyamāṇe rekhiṣyamāṇayoḥ rekhiṣyamāṇeṣu

Compound rekhiṣyamāṇa -

Adverb -rekhiṣyamāṇam -rekhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria