Declension table of ?rehitavyā

Deva

FeminineSingularDualPlural
Nominativerehitavyā rehitavye rehitavyāḥ
Vocativerehitavye rehitavye rehitavyāḥ
Accusativerehitavyām rehitavye rehitavyāḥ
Instrumentalrehitavyayā rehitavyābhyām rehitavyābhiḥ
Dativerehitavyāyai rehitavyābhyām rehitavyābhyaḥ
Ablativerehitavyāyāḥ rehitavyābhyām rehitavyābhyaḥ
Genitiverehitavyāyāḥ rehitavyayoḥ rehitavyānām
Locativerehitavyāyām rehitavyayoḥ rehitavyāsu

Adverb -rehitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria