Declension table of ?rehitavya

Deva

NeuterSingularDualPlural
Nominativerehitavyam rehitavye rehitavyāni
Vocativerehitavya rehitavye rehitavyāni
Accusativerehitavyam rehitavye rehitavyāni
Instrumentalrehitavyena rehitavyābhyām rehitavyaiḥ
Dativerehitavyāya rehitavyābhyām rehitavyebhyaḥ
Ablativerehitavyāt rehitavyābhyām rehitavyebhyaḥ
Genitiverehitavyasya rehitavyayoḥ rehitavyānām
Locativerehitavye rehitavyayoḥ rehitavyeṣu

Compound rehitavya -

Adverb -rehitavyam -rehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria