Declension table of ?rehiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerehiṣyamāṇaḥ rehiṣyamāṇau rehiṣyamāṇāḥ
Vocativerehiṣyamāṇa rehiṣyamāṇau rehiṣyamāṇāḥ
Accusativerehiṣyamāṇam rehiṣyamāṇau rehiṣyamāṇān
Instrumentalrehiṣyamāṇena rehiṣyamāṇābhyām rehiṣyamāṇaiḥ rehiṣyamāṇebhiḥ
Dativerehiṣyamāṇāya rehiṣyamāṇābhyām rehiṣyamāṇebhyaḥ
Ablativerehiṣyamāṇāt rehiṣyamāṇābhyām rehiṣyamāṇebhyaḥ
Genitiverehiṣyamāṇasya rehiṣyamāṇayoḥ rehiṣyamāṇānām
Locativerehiṣyamāṇe rehiṣyamāṇayoḥ rehiṣyamāṇeṣu

Compound rehiṣyamāṇa -

Adverb -rehiṣyamāṇam -rehiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria