Declension table of ?recantī

Deva

FeminineSingularDualPlural
Nominativerecantī recantyau recantyaḥ
Vocativerecanti recantyau recantyaḥ
Accusativerecantīm recantyau recantīḥ
Instrumentalrecantyā recantībhyām recantībhiḥ
Dativerecantyai recantībhyām recantībhyaḥ
Ablativerecantyāḥ recantībhyām recantībhyaḥ
Genitiverecantyāḥ recantyoḥ recantīnām
Locativerecantyām recantyoḥ recantīṣu

Compound recanti - recantī -

Adverb -recanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria