Declension table of ?rebhyamāṇa

Deva

NeuterSingularDualPlural
Nominativerebhyamāṇam rebhyamāṇe rebhyamāṇāni
Vocativerebhyamāṇa rebhyamāṇe rebhyamāṇāni
Accusativerebhyamāṇam rebhyamāṇe rebhyamāṇāni
Instrumentalrebhyamāṇena rebhyamāṇābhyām rebhyamāṇaiḥ
Dativerebhyamāṇāya rebhyamāṇābhyām rebhyamāṇebhyaḥ
Ablativerebhyamāṇāt rebhyamāṇābhyām rebhyamāṇebhyaḥ
Genitiverebhyamāṇasya rebhyamāṇayoḥ rebhyamāṇānām
Locativerebhyamāṇe rebhyamāṇayoḥ rebhyamāṇeṣu

Compound rebhyamāṇa -

Adverb -rebhyamāṇam -rebhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria