Declension table of ?rebhat

Deva

NeuterSingularDualPlural
Nominativerebhat rebhantī rebhatī rebhanti
Vocativerebhat rebhantī rebhatī rebhanti
Accusativerebhat rebhantī rebhatī rebhanti
Instrumentalrebhatā rebhadbhyām rebhadbhiḥ
Dativerebhate rebhadbhyām rebhadbhyaḥ
Ablativerebhataḥ rebhadbhyām rebhadbhyaḥ
Genitiverebhataḥ rebhatoḥ rebhatām
Locativerebhati rebhatoḥ rebhatsu

Adverb -rebhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria