Declension table of ?rebdha

Deva

NeuterSingularDualPlural
Nominativerebdham rebdhe rebdhāni
Vocativerebdha rebdhe rebdhāni
Accusativerebdham rebdhe rebdhāni
Instrumentalrebdhena rebdhābhyām rebdhaiḥ
Dativerebdhāya rebdhābhyām rebdhebhyaḥ
Ablativerebdhāt rebdhābhyām rebdhebhyaḥ
Genitiverebdhasya rebdhayoḥ rebdhānām
Locativerebdhe rebdhayoḥ rebdheṣu

Compound rebdha -

Adverb -rebdham -rebdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria